A 419-5 Manitthādaśāphala(?)

Manuscript culture infobox

Filmed in: A 419/5
Title: Manitthādaśāphala(?)
Dimensions: 23.4 x 11.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7381
Remarks:

Reel No. A 419/5

Inventory No. 34819

Title Maṇitthāvarṣaphala

Remarks

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.4 x 11.3 cm

Binding Hole

Folios 6

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand marginand in the lower right-hand margin under the word rāma

Date of Copying VS 1857 ŚS 1722

Place of Deposit NAK

Accession No. 5/7381

Manuscript Features

On exp. 2 is written: manitthā varṣaphalam and dated saṃvat 1857 śake 1722

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||    ||

atha manitthāvarṣaphalagraṃtha (!) ||    ||    ||

bhādhyoyuga4(2)ghno nava9hṛdbhamindur
bhāṃte tataḥ sve samayigra cālpaḥ
bhaiṣye tanāḍyaikyahṛtāḥ kha(3)khābhrā-
nāgābdhayaś caṃdragati (!) sphuṭā syāt || 1 ||

lagne nūnaṃ ciṃtayed dehabhāvaṃ
(4) horāyāṃ vai saṃpadādyaṃ sukhaṃ ca ||
dreṣkāṇe syād bhātṛjaṃ bhāvarūpaṃ
syāt saptāṃśe saṃta(5)tiputrapautrīṃ || 2 ||

nūnaṃ navāṃśe tu kalatrabhāvaṃ
syād dvādaśāṃśe pitṛ saukhyaṃ || (!)
tri(6)śāṃśake kaṣṭaphalaṃ viciṃtyam
evaṃ budhaiḥ saptakavargajaṃ hi || 3|| (fol. 1v1–6)

End

tadā phalajñānavidhau munīṃdrāḥ
sa(5)vismayā (!) saṃcakitā mahāṃtaḥ ||
ravīṃdusamyejyasurāripūjyāḥ
svoccaṃ gatā (!) svaṃśaga(6)tās tathāpi || 72 ||

lagnāt trikoṇāya gatā (!) svamitrair
dṛṣṭāś ca yuktā nijava(7)rgayuktāḥ ||
rājāśvaratnāṃvaradeśalābhaṃ
strīputralābhaṃ vividhaṃ ca saukhyaṃ || 73

(8) ya[c]chaṃti kheṭāḥ paramardanaṃ ca
kurvaṃti sarve balino narāṇāṃ ||    ||    || (fol. 6r4–8)

Colophon

iti manitthāḥ varṣaphalagraṃthaḥ samāptaḥ ||    ||    || śubha⟨ṃ⟩m astu ||    ||    || saṃvat 1857 ||    || śake (fol. 6r8–9)

Microfilm Details

Reel No. A 419/5

Date of Filming 07-08-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3.

Catalogued by JU/MS

Date 31-05-2006