A 419-5 Manitthādaśāphala(?)
Manuscript culture infobox
Filmed in: A 419/5
Title: Manitthādaśāphala(?)
Dimensions: 23.4 x 11.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7381
Remarks:
Reel No. A 419/5
Inventory No. 34819
Title Maṇitthāvarṣaphala
Remarks
Author
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.4 x 11.3 cm
Binding Hole
Folios 6
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand marginand in the lower right-hand margin under the word rāma
Date of Copying VS 1857 ŚS 1722
Place of Deposit NAK
Accession No. 5/7381
Manuscript Features
On exp. 2 is written: manitthā varṣaphalam and dated saṃvat 1857 śake 1722
Excerpts
Beginning
śrīgaṇeśāya namaḥ || || ||
atha manitthāvarṣaphalagraṃtha (!) || || ||
bhādhyoyuga4(2)ghno nava9hṛdbhamindur
bhāṃte tataḥ sve samayigra cālpaḥ
bhaiṣye tanāḍyaikyahṛtāḥ kha(3)khābhrā-
nāgābdhayaś caṃdragati (!) sphuṭā syāt || 1 ||
lagne nūnaṃ ciṃtayed dehabhāvaṃ
(4) horāyāṃ vai saṃpadādyaṃ sukhaṃ ca ||
dreṣkāṇe syād bhātṛjaṃ bhāvarūpaṃ
syāt saptāṃśe saṃta(5)tiputrapautrīṃ || 2 ||
nūnaṃ navāṃśe tu kalatrabhāvaṃ
syād dvādaśāṃśe pitṛ saukhyaṃ || (!)
tri(6)śāṃśake kaṣṭaphalaṃ viciṃtyam
evaṃ budhaiḥ saptakavargajaṃ hi || 3|| (fol. 1v1–6)
End
tadā phalajñānavidhau munīṃdrāḥ
sa(5)vismayā (!) saṃcakitā mahāṃtaḥ ||
ravīṃdusamyejyasurāripūjyāḥ
svoccaṃ gatā (!) svaṃśaga(6)tās tathāpi || 72 ||
lagnāt trikoṇāya gatā (!) svamitrair
dṛṣṭāś ca yuktā nijava(7)rgayuktāḥ ||
rājāśvaratnāṃvaradeśalābhaṃ
strīputralābhaṃ vividhaṃ ca saukhyaṃ || 73
(8) ya[c]chaṃti kheṭāḥ paramardanaṃ ca
kurvaṃti sarve balino narāṇāṃ || || || (fol. 6r4–8)
Colophon
iti manitthāḥ varṣaphalagraṃthaḥ samāptaḥ || || || śubha⟨ṃ⟩m astu || || || saṃvat 1857 || || śake (fol. 6r8–9)
Microfilm Details
Reel No. A 419/5
Date of Filming 07-08-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3.
Catalogued by JU/MS
Date 31-05-2006